B 84-2 comm. by Ānandagiri on Śaṅkara's Bhāṣya on the Bhagavadgītā

Template:NR

Manuscript culture infobox

Filmed in: B 84/2
Title: Bhagavadgītā
Dimensions: 28 x 12 cm x 281 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/6
Remarks:


Reel No. B 84-2 Inventory No. 7254

Title Śrīmadbhagavadgītā-ānandagirivyākhyā

Remarks The text is a commentary on Śrīmadbhagavadgītāśāṅkarabhāṣya.

Author Ānanda Giri

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.0 cm

Folios 291

Lines per Folio 12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gī. ā. and in the upper right-hand margin under the spelled ordernal number of the adhyāyas

Place of Deposit NAK

Accession No. 3/6

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||

oṃ ||

dṛṣṭiṃ api viśiṣṭārthāṃ kṛpāpīyūṣavarṣiṇīṃ ||

heraṃba dhehi pratyūhakṣyelavyūhanivāriṇīṃ || 1 ||

madvaktrapaṃkeruhasaṃprasūtaṃ

gītāmṛtaṃ viśvavibhāganiṣṭhaṃ

sādhyetarābhyaṃ pariniṣṭhitāṃtaṃ

taṃ vāsudevaṃ praṇato[ʼ]smi nityaṃ || 2 ||

pratyaṃcam acyutaṃ natvā gurūn api garīyasaḥ ||

kriyate śiṣyaśikṣāyai gītābhāṣyavivecanaṃ ||

karmaniṣṭhā jñānaniṣṭh⟪o⟫ety pāyopeyabhūtaniṣṭhādvayam adhikṛtya pravṛttaṃ gītāśāstraṃ vyācikhyāsur bhagavān bhāṣyakāro vighnopaplavopaśamanādiprayojanaprasiddhaye prāmāṇikavyavahārapramāṇakam i⟪‥⟩⟩ṣṭadevatātattvānusmaraṇaṃ maṃgalācaraṇaṃ saṃpādayann avaśeṣeṇetihāsapurāṇayor vyācikhyāsitagītāśāstreṇaika vākyatām abhipretya paurāṇikakam eva ślokam aṃtaryāmiviṣāyam udāharati || nārāyaṇa iti

āpo nārā iti proktā āpo vai narasūnavaḥ ||

ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ

iti smṛtisiddhaḥ sthūladṛśāṃ nārāyaṇaśabdārthaḥ sūkṣamaddarśinaḥ punar ācakṣate | (fol. 1r1–10)

End

kāṃḍatrayātmakaṃ śāstraṃ padavākyārthagocaraṃ |

ādimadhyāṃtaṣaṭkeṣu vyākhyayā gocarīkṛtaṃ |

saṃkṣepavistarābhyāṃ yo lakṣaṇair upapāditaḥ |

so[ʼ]rtho[ʼ]ṃtimena saṃkṣipya lakṣaṇena vivathi(!)taḥ ||

gītāśāstramahārṇavottham amṛtaṃ vaikuṃṭhakaṃṭhodbhavaṃ

śrīkaṃṭhāparanāmavanmunikṛ[[taṃ]] niṣṭhādvayadyotitaṃ ||

niṣṭhā yatra matiprasādajananī sākṣātkṛtiṃ kurvatī

mokṣe paryavasāsyati pratidinaṃ sevadhvam etad budhāḥ ||

prācām ācāryapādānāṃ padavīm anugachatī(!) ||

gītābhāṣye kṛṭā ṭīkā ṭīkatāṃ puruṣottamaṃ || ❁ ||     || (fol. 281v5–10)

Colophon

hariḥ oṃ tat sad iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchuddhānaṃdapūjyapādaśiṣyaśrīma⟪jñā⟫dānaṃdajñānaviracitāyāṃ śrīmacchāṃkarīyabhagavadgītābhāṣyaṭīkāyāṃ aṣṭāda||dhyāyaḥ<ref name="ftn1">aṣṭādaśo ʼdhyāyaḥ</ref> samāpto[ʼ]yaṃ graṃthaḥ | ⟪‥‥⟩⟩

oṃ tat sad brahmārpaṇam astu || ❁ || (fol. 291v11–13)

Microfilm Details

Reel No. B 84/2

Date of Filming not mentioned in the catalogue card

Exposures 300

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 76v–77r, 78v–79r, 96v–97r, 166v–167r and 291 (the first exposure appears at the very beginning)

Fol. 237r is out of focus.

Catalogued by BK/RK

Date 17-04-2008

Bibliography


<references/>