B 84-2 comm. by Ānandagiri on Śaṅkara's Bhāṣya on the Bhagavadgītā
Manuscript culture infobox
Filmed in: B 84/2
Title: Bhagavadgītā
Dimensions: 28 x 12 cm x 281 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/6
Remarks:
Reel No. B 84-2 Inventory No. 7254
Title Śrīmadbhagavadgītā-ānandagirivyākhyā
Remarks The text is a commentary on Śrīmadbhagavadgītāśāṅkarabhāṣya.
Author Ānanda Giri
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 12.0 cm
Folios 291
Lines per Folio 12
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gī. ā. and in the upper right-hand margin under the spelled ordernal number of the adhyāyas
Place of Deposit NAK
Accession No. 3/6
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namo bhagavate vāsudevāya ||
oṃ ||
dṛṣṭiṃ api viśiṣṭārthāṃ kṛpāpīyūṣavarṣiṇīṃ ||
heraṃba dhehi pratyūhakṣyelavyūhanivāriṇīṃ || 1 ||
madvaktrapaṃkeruhasaṃprasūtaṃ
gītāmṛtaṃ viśvavibhāganiṣṭhaṃ
sādhyetarābhyaṃ pariniṣṭhitāṃtaṃ
taṃ vāsudevaṃ praṇato[ʼ]smi nityaṃ || 2 ||
pratyaṃcam acyutaṃ natvā gurūn api garīyasaḥ ||
kriyate śiṣyaśikṣāyai gītābhāṣyavivecanaṃ ||
karmaniṣṭhā jñānaniṣṭh⟪o⟫ety pāyopeyabhūtaniṣṭhādvayam adhikṛtya pravṛttaṃ gītāśāstraṃ vyācikhyāsur bhagavān bhāṣyakāro vighnopaplavopaśamanādiprayojanaprasiddhaye prāmāṇikavyavahārapramāṇakam i⟪‥⟩⟩ṣṭadevatātattvānusmaraṇaṃ maṃgalācaraṇaṃ saṃpādayann avaśeṣeṇetihāsapurāṇayor vyācikhyāsitagītāśāstreṇaika vākyatām abhipretya paurāṇikakam eva ślokam aṃtaryāmiviṣāyam udāharati || nārāyaṇa iti
āpo nārā iti proktā āpo vai narasūnavaḥ ||
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ
iti smṛtisiddhaḥ sthūladṛśāṃ nārāyaṇaśabdārthaḥ sūkṣamaddarśinaḥ punar ācakṣate | (fol. 1r1–10)
End
kāṃḍatrayātmakaṃ śāstraṃ padavākyārthagocaraṃ |
ādimadhyāṃtaṣaṭkeṣu vyākhyayā gocarīkṛtaṃ |
saṃkṣepavistarābhyāṃ yo lakṣaṇair upapāditaḥ |
so[ʼ]rtho[ʼ]ṃtimena saṃkṣipya lakṣaṇena vivathi(!)taḥ ||
gītāśāstramahārṇavottham amṛtaṃ vaikuṃṭhakaṃṭhodbhavaṃ
śrīkaṃṭhāparanāmavanmunikṛ[[taṃ]] niṣṭhādvayadyotitaṃ ||
niṣṭhā yatra matiprasādajananī sākṣātkṛtiṃ kurvatī
mokṣe paryavasāsyati pratidinaṃ sevadhvam etad budhāḥ ||
prācām ācāryapādānāṃ padavīm anugachatī(!) ||
gītābhāṣye kṛṭā ṭīkā ṭīkatāṃ puruṣottamaṃ || ❁ || || (fol. 281v5–10)
Colophon
hariḥ oṃ tat sad iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchuddhānaṃdapūjyapādaśiṣyaśrīma⟪jñā⟫dānaṃdajñānaviracitāyāṃ śrīmacchāṃkarīyabhagavadgītābhāṣyaṭīkāyāṃ aṣṭāda||dhyāyaḥ<ref name="ftn1">aṣṭādaśo ʼdhyāyaḥ</ref> samāpto[ʼ]yaṃ graṃthaḥ | ⟪‥‥⟩⟩
oṃ tat sad brahmārpaṇam astu || ❁ || (fol. 291v11–13)
Microfilm Details
Reel No. B 84/2
Date of Filming not mentioned in the catalogue card
Exposures 300
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 76v–77r, 78v–79r, 96v–97r, 166v–167r and 291 (the first exposure appears at the very beginning)
Fol. 237r is out of focus.
Catalogued by BK/RK
Date 17-04-2008
Bibliography
<references/>